A 961-20 Yoginīhṛdayanāmakavaca and Udghāṭanākhyakavaca
Manuscript culture infobox
Filmed in: A 961/20
Title: Yoginīhṛdayanāmakavaca
Dimensions: 27 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/113
Remarks:
MTM Reel No. A 961/20
Inventory No. 83437–83438
Title Yoginīhṛdayanāmakavaca and Udghāṭanākhyakavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.0 cm
Binding Hole(s)
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the lower right hand margin under the abbreviation yo. hṛ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/113
Manuscript Features
The texts in the manuscript are:
1. Yoginīhṛdayanāmakavaca 2. Udghāṭanākhyakavaca
Excerpts
Beginning
śrīparadevatāyai namaḥ || ||
devy uvāca || ❁ ||
deva deva mahādeva bhaktānugrahakāraka ||
kavacaṃ param ambāyāḥ sūcitaṃ na prakāśitam || 1 ||
yad yad kathayeśāna yatas snehaṃ priyā matā ||
śrīśiva uvāca ||
śṛṇu devī paraṃ gopyaṃ kavacaṃ kathayāmi te || 2 ||
āpādamastake dehe pārthivaṃ yad vinirmitaṃ ||
ādyā kāmeśvarī nityā tatrasthā pātu sarvadā || 3 || (fol. 1v1–5)
End
tripurāśrīti vikhyātā viśuddhākhyasthalasthitā ||
jarodhavabhayāt pātu pāvinī parameśvarī || 7 ||
ājñācakrasthitā devī tripurā mālinīti yā ||
sā mṛtyubhītito rakṣāṃ vidadhātu sadā mama || 8 ||
lalāṭam ambasaṃsthānā siddhā yā tripurādya gā ||
sā pātu puṇyasaṃbhūtibhītisaṃghāt sureśvarī || 9 ||
tripurāmbeti vikhyātā śiraḥ padme susaṃsthitā ||
sā pāpabhītito rakṣāṃ vidadhātu sadā mama || 10 ||
ye parāṃ vā padasthānagane vighnasaṃcayā ||
tebhyo rakṣatu yogeśī sundarīsakalārtihā || 11 ||
udghāṭanākhyaṃ kavacaṃ mayoktaṃ yat sureśvarī ||
devyāḥ prasādarodhodghāṭanānandakārakam || 13 ||
ity udghāṭanākhyaṃ kavacaṃ saṃpūrṇaṃ || (fol. 5r2–5v5)
«Sub-Colophon»
iti śrīyogīhṛdayaṃ nāma kavacaṃ sampūrṇam || ❁ || (fol. 4r4)
Colophon
ity udghāṭanākhyaṃ kavacaṃ saṃpūrṇaṃ || (fol. 5v5)
Microfilm Details
Reel No. A 961/20
Date of Filming 12-11-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 19-06-2012
Bibliography